Original

अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ २७ ॥

Segmented

अव्यक्तम् आहुः प्रकृतिम् पराम् प्रकृति-वादिनः तस्मात् महत् समुत्पन्नम् द्वितीयम् राज-सत्तम

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्रकृति प्रकृति pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
महत् महत् pos=a,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s