Original

स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः ॥ २४ ॥

Segmented

स तमः-नुदः इति उक्तवान् तत्त्व-ज्ञैः वेदपारगैः विमलो वितमस्कः च निर्लिङ्गो अलिङ्ग-संज्ञितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
नुदः नुद pos=a,g=m,c=1,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तत्त्व तत्त्व pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p
विमलो विमल pos=a,g=m,c=1,n=s
वितमस्कः वितमस्क pos=a,g=m,c=1,n=s
pos=i
निर्लिङ्गो निर्लिङ्ग pos=a,g=m,c=1,n=s
अलिङ्ग अलिङ्ग pos=a,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s