Original

बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् ।महतस्तमसस्तात पारे तिष्ठन्नतामसः ॥ २३ ॥

Segmented

बुद्धि-द्रव्येण दृश्येत मनः-दीपेन लोक-कृत् महतः तमसः तात पारे तिष्ठन्न् अतामसः

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
द्रव्येण द्रव्य pos=n,g=n,c=3,n=s
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,comp=y
दीपेन दीप pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
महतः महत् pos=a,g=n,c=6,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
पारे पार pos=n,g=m,c=7,n=s
तिष्ठन्न् स्था pos=va,g=m,c=1,n=s,f=part
अतामसः अतामस pos=a,g=m,c=1,n=s