Original

तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २२ ॥

Segmented

तद् एव आहुः अणुभ्यो ऽणु तत् महत् महत्तरम् तत् अन्तः सर्व-भूतेषु ध्रुवम् स्था न दृश्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अणुभ्यो अणु pos=a,g=n,c=5,n=p
ऽणु अणु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=5,n=p
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
अन्तः अन्तर् pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
स्था स्था pos=va,g=n,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat