Original

विधूम इव सप्तार्चिरादित्य इव रश्मिमान् ।वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि ॥ २० ॥

Segmented

विधूम इव सप्तार्चिः आदित्य इव रश्मिमान् वैद्युतो ऽग्निः इव आकाशे दृश्यते तथा आत्मनि

Analysis

Word Lemma Parse
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
सप्तार्चिः सप्तार्चिस् pos=n,g=m,c=1,n=s
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
रश्मिमान् रश्मिमत् pos=a,g=m,c=1,n=s
वैद्युतो वैद्युत pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s