Original

तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ ।स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २ ॥

Segmented

तथा अप्रबुद्ध-बुद्धाभ्याम् बुध्यमानस्य च अनघ स्थूल-बुद्ध्या न पश्यामि तत्त्वम् एतत् न संशयः

Analysis

Word Lemma Parse
तथा तथा pos=i
अप्रबुद्ध अप्रबुद्ध pos=a,comp=y
बुद्धाभ्याम् बुध् pos=va,g=m,c=3,n=d,f=part
बुध्यमानस्य बुध् pos=va,g=m,c=6,n=s,f=part
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
स्थूल स्थूल pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s