Original

तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते ।हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ १९ ॥

Segmented

तदा तम् अनुपश्येत यस्मिन् दृष्टे तु कथ्यते हृदय-स्थः अन्तरात्मा इति ज्ञेयो ज्ञः तात मद्विधैः

Analysis

Word Lemma Parse
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
अनुपश्येत अनुपश् pos=v,p=3,n=s,l=vidhilin
यस्मिन् यद् pos=n,g=m,c=7,n=s
दृष्टे दृश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat
हृदय हृदय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मद्विधैः मद्विध pos=a,g=m,c=3,n=p