Original

निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते ।निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥ १८ ॥

Segmented

निवाते च यथा दीप्यन् दीपः तद्वत् स दृश्यते निरिङ्गः च अचलः च ऊर्ध्वम् न तिर्यक्-गतिम् आप्नुयात्

Analysis

Word Lemma Parse
निवाते निवात pos=a,g=n,c=7,n=s
pos=i
यथा यथा pos=i
दीप्यन् दीप् pos=va,g=m,c=1,n=s,f=part
दीपः दीप pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
तद् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
निरिङ्गः निरिङ्ग pos=a,g=m,c=1,n=s
pos=i
अचलः अचल pos=a,g=m,c=1,n=s
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin