Original

न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत् ।तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ १७ ॥

Segmented

न च अभिमन्यते किंचिद् न च बुध्यति काष्ठ-वत् तदा प्रकृतिम् आपन्नम् युक्तम् आहुः मनीषिणः

Analysis

Word Lemma Parse
pos=i
pos=i
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p