Original

न शृणोति न चाघ्राति न रस्यति न पश्यति ।न च स्पर्शं विजानाति न संकल्पयते मनः ॥ १६ ॥

Segmented

न शृणोति न च आघ्राति न रस्यति न पश्यति न च स्पर्शम् विजानाति न संकल्पयते मनः

Analysis

Word Lemma Parse
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
pos=i
pos=i
आघ्राति आघ्रा pos=v,p=3,n=s,l=lat
pos=i
रस्यति रस् pos=v,p=3,n=s,l=lat
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
pos=i
संकल्पयते संकल्पय् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s