Original

स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः ।बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥ १५ ॥

Segmented

स्थाणु-वत् च अपि अकम्पः स्याद् गिरि-वत् च अपि निश्चलः बुधा विधि-विधान-ज्ञाः तदा युक्तम् प्रचक्षते

Analysis

Word Lemma Parse
स्थाणु स्थाणु pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
अकम्पः अकम्प pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गिरि गिरि pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
निश्चलः निश्चल pos=a,g=m,c=1,n=s
बुधा बुध pos=a,g=m,c=1,n=p
विधि विधि pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तदा तदा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat