Original

विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ।पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि ॥ १३ ॥

Segmented

विमुक्तः सर्व-सङ्गेभ्यः लघु-आहारः जित-इन्द्रियः पूर्वरात्रे परे च एव धारयेत मनो

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सङ्गेभ्यः सङ्ग pos=n,g=m,c=5,n=p
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पूर्वरात्रे पूर्वरात्र pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
धारयेत धारय् pos=v,p=3,n=s,l=vidhilin
मनो मनस् pos=n,g=n,c=1,n=s