Original

तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम ।द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ १२ ॥

Segmented

तैः च आत्मा सततम् ज्ञेय इति एवम् अनुशुश्रुम द्रव्यम् हि अहीन-मनसः न अन्यथा इति विनिश्चयः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
ज्ञेय ज्ञा pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
एवम् एवम् pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
हि हि pos=i
अहीन अहीन pos=a,comp=y
मनसः मनस् pos=n,g=m,c=6,n=s
pos=i
अन्यथा अन्यथा pos=i
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s