Original

तं चोदनाभिर्मतिमानात्मानं चोदयेदथ ।तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ ११ ॥

Segmented

तम् चोदनाभिः मतिमान् आत्मानम् चोदयेद् अथ तिष्ठन्तम् अजरम् तम् तु यत् तद् उक्तम् मनीषिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चोदनाभिः चोदन pos=n,g=f,c=3,n=p
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चोदयेद् चोदय् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अजरम् अजर pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p