Original

इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ १० ॥

Segmented

इन्द्रियाणि इन्द्रिय-अर्थेभ्यः निवर्त्य मनसा मुनिः दश-द्वादशभिः वा अपि चतुर्विंशात् परम् ततः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेभ्यः अर्थ pos=n,g=m,c=5,n=p
निवर्त्य निवर्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
द्वादशभिः द्वादशन् pos=n,g=f,c=3,n=p
वा वा pos=i
अपि अपि pos=i
चतुर्विंशात् चतुर्विंश pos=a,g=m,c=5,n=s
परम् परम् pos=i
ततः ततस् pos=i