Original

चीरधारणमाकाशे शयनं स्थानमेव च ।इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥ ९ ॥

Segmented

चीर-धारणम् आकाशे शयनम् स्थानम् एव च इष्टका-प्रस्तरे च एव कण्टक-प्रस्तरे तथा

Analysis

Word Lemma Parse
चीर चीर pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
इष्टका इष्टका pos=n,comp=y
प्रस्तरे प्रस्तर pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कण्टक कण्टक pos=n,comp=y
प्रस्तरे प्रस्तर pos=n,g=m,c=7,n=s
तथा तथा pos=i