Original

एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा ।मण्डूकशायी च तथा वीरासनगतस्तथा ॥ ८ ॥

Segmented

एक-वासाः च दुर्वासाः शायी नित्यम् अधस् तथा मण्डूकशायी च तथा वीरासन-गतः तथा

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
pos=i
दुर्वासाः दुर्वासस् pos=a,g=m,c=1,n=s
शायी शायिन् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अधस् अधस् pos=i
तथा तथा pos=i
मण्डूकशायी मण्डूकशायिन् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
वीरासन वीरासन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i