Original

यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु ।उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ।अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥ ७ ॥

Segmented

यानि च अन्यानि द्वंद्वानि प्राकृतानि शरीरिषु उत्पद्यन्ते विचित्राणि तानि एष अपि अभिमन्यते अभिमन्यति अभिमानात् तथा एव सुकृतानि अपि

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
द्वंद्वानि द्वंद्व pos=n,g=n,c=1,n=p
प्राकृतानि प्राकृत pos=a,g=n,c=1,n=p
शरीरिषु शरीरिन् pos=n,g=m,c=7,n=p
उत्पद्यन्ते उत्पद् pos=v,p=3,n=p,l=lat
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
अभिमन्यति अभिमन् pos=v,p=3,n=s,l=lat
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
सुकृतानि सुकृत pos=n,g=n,c=2,n=p
अपि अपि pos=i