Original

जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके ।श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि ॥ ६ ॥

Segmented

जलोदरे ऽर्शसाम् रोगे ज्वर-गण्ड-विषूचिका श्वित्रे कुष्ठे ऽग्निदाहे च सिध्म-अपस्मारयोः अपि

Analysis

Word Lemma Parse
जलोदरे जलोदर pos=n,g=m,c=7,n=s
ऽर्शसाम् अर्शस् pos=n,g=n,c=6,n=p
रोगे रोग pos=n,g=m,c=7,n=s
ज्वर ज्वर pos=n,comp=y
गण्ड गण्ड pos=n,comp=y
विषूचिका विषूचिका pos=n,g=n,c=7,n=s
श्वित्रे श्वित्र pos=n,g=n,c=7,n=s
कुष्ठे कुष्ठ pos=n,g=n,c=7,n=s
ऽग्निदाहे अग्निदाह pos=n,g=m,c=7,n=s
pos=i
सिध्म सिध्म pos=n,comp=y
अपस्मारयोः अपस्मार pos=n,g=m,c=7,n=d
अपि अपि pos=i