Original

निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः ।अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः ॥ ४५ ॥

Segmented

निरिन्द्रियो ऽभिमन्येत व्रणवान् अस्मि निर्व्रणः अलिङ्गो लिङ्गम् आत्मानम् अकालः कालम् आत्मनः

Analysis

Word Lemma Parse
निरिन्द्रियो निरिन्द्रिय pos=a,g=m,c=1,n=s
ऽभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
व्रणवान् व्रणवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
निर्व्रणः निर्व्रण pos=a,g=m,c=1,n=s
अलिङ्गो अलिङ्ग pos=a,g=m,c=1,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अकालः अकाल pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s