Original

श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च ।वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह ।अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च ॥ ४४ ॥

Segmented

श्रोत्र-आदीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च वाच्-आदीनि प्रवर्तन्ते गुणेषु एव गुणैः सह अहम् एतानि वै कृ-मे एतानि इन्द्रियाणि च

Analysis

Word Lemma Parse
श्रोत्र श्रोत्र pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
तु तु pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
कर्मेन्द्रियाणि कर्मेन्द्रिय pos=n,g=n,c=1,n=p
pos=i
वाच् वाच् pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
गुणेषु गुण pos=n,g=m,c=7,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
सह सह pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
वै वै pos=i
कृ कृ pos=va,comp=y,f=part
मे मद् pos=n,g=,c=6,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
pos=i