Original

स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ।व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ॥ ४३ ॥

Segmented

स लिङ्ग-अन्तरम् आसाद्य प्राकृतम् लिङ्गम् अव्रणम् व्रण-द्वाराणि अधिष्ठाय कर्माणि आत्मनि मन्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लिङ्ग लिङ्ग pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
अव्रणम् अव्रण pos=a,g=n,c=2,n=s
व्रण व्रण pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
अधिष्ठाय अधिष्ठा pos=vi
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat