Original

तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ।त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ॥ ४१ ॥

Segmented

तिर्यग्योनौ मनुष्य-त्वे देव-लोके तथा एव च त्रीणि स्थानानि च एतानि जानीयात् प्राकृतानि ह

Analysis

Word Lemma Parse
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
त्रीणि त्रि pos=n,g=n,c=8,n=p
स्थानानि स्थान pos=n,g=n,c=2,n=p
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
प्राकृतानि प्राकृत pos=a,g=n,c=2,n=p
pos=i