Original

प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ।प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥ ४० ॥

Segmented

प्रकृतिः कुरुते कर्म शुभ-अशुभ-फल-आत्मकम् प्रकृतिः च तद् अश्नाति त्रिषु लोकेषु कामगा

Analysis

Word Lemma Parse
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
फल फल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अश्नाति अश् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कामगा कामग pos=a,g=f,c=1,n=s