Original

कोशकारो यथात्मानं कीटः समनुरुन्धति ।सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः ॥ ४ ॥

Segmented

कोशकारो यथा आत्मानम् कीटः समनुरुन्धति सूत्र-तन्तु-गुणैः नित्यम् तथा अयम् अगुणो गुणैः

Analysis

Word Lemma Parse
कोशकारो कोशकार pos=n,g=m,c=1,n=s
यथा यथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कीटः कीट pos=n,g=m,c=1,n=s
समनुरुन्धति समनुरुध् pos=v,p=3,n=s,l=lat
सूत्र सूत्र pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अगुणो अगुण pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p