Original

य एवं कुरुते कर्म शुभाशुभफलात्मकम् ।स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् ॥ ३९ ॥

Segmented

य एवम् कुरुते कर्म शुभ-अशुभ-फल-आत्मकम् स एव फलम् अश्नाति त्रिषु लोकेषु मूर्तिमान्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
फल फल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
फलम् फल pos=n,g=n,c=2,n=s
अश्नाति अश् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s