Original

य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः ।तेन देवमनुष्येषु निरये चोपपद्यते ॥ ३७ ॥

Segmented

य एवम् वेत्ति वै नित्यम् निरात्मन्-आत्म-गुणैः वृतः तेन देव-मनुष्येषु निरये च उपपद्यते

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
वै वै pos=i
नित्यम् नित्यम् pos=i
निरात्मन् निरात्मन् pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
निरये निरय pos=n,g=m,c=7,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat