Original

निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ।मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ॥ ३६ ॥

Segmented

निरयात् च अपि मानुष्यम् कालेन एष्यामि अहम् पुनः मनुष्य-त्वात् च देव-त्वम् देव-त्वात् पौरुषम् पुनः मनुष्य-त्वात् च निरयम् पर्यायेण उपगच्छति

Analysis

Word Lemma Parse
निरयात् निरय pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
एष्यामि pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
मनुष्य मनुष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
मनुष्य मनुष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat