Original

सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम ।यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ ३४ ॥

Segmented

सुखम् एव च कर्तव्यम् सकृत् कृत्वा सुखम् मम यावदन्तम् च मे सौख्यम् जात्याम् जात्याम् भविष्यति

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सकृत् सकृत् pos=i
कृत्वा कृ pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यावदन्तम् यावदन्तम् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
जात्याम् जाति pos=n,g=f,c=7,n=s
जात्याम् जाति pos=n,g=f,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt