Original

निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप ।मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥ ३२ ॥

Segmented

निस्तृ अथ एतानि सर्वाणि इति नराधिप मन्यते ऽयम् हि अबुद्धि-त्वात् तथा एव सुकृतानि अपि

Analysis

Word Lemma Parse
निस्तृ निस्तृ pos=va,g=n,c=1,n=p,f=krtya
अथ अथ pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
इति इति pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
अबुद्धि अबुद्धि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तथा तथा pos=i
एव एव pos=i
सुकृतानि सुकृत pos=n,g=n,c=1,n=p
अपि अपि pos=i