Original

क्रियाक्रियापथे रक्तस्त्रिगुणस्त्रिगुणातिगः ।क्रियाक्रियापथोपेतस्तथा तदिति मन्यते ॥ ३० ॥

Segmented

क्रिया-अक्रिया पथे रक्तः त्रिगुणः त्रिगुण-अतिगः क्रिया-अक्रिया-पथ-उपेतः तथा तद् इति मन्यते

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अक्रिया अक्रिया pos=n,g=f,c=1,n=s
पथे पथ pos=n,g=m,c=7,n=s
रक्तः रञ्ज् pos=va,g=m,c=1,n=s,f=part
त्रिगुणः त्रिगुण pos=n,g=m,c=1,n=s
त्रिगुण त्रिगुण pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
क्रिया क्रिया pos=n,comp=y
अक्रिया अक्रिया pos=n,comp=y
पथ पथ pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat