Original

मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च ।मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते ॥ ३ ॥

Segmented

मानुष-त्वात् दिवम् याति दिवो मानुष्यम् एव च मानुष्यात् निरय-स्थानम् आनन्त्यम् प्रतिपद्यते

Analysis

Word Lemma Parse
मानुष मानुष pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
दिवो दिव् pos=n,g=,c=5,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
मानुष्यात् मानुष्य pos=n,g=n,c=5,n=s
निरय निरय pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat