Original

आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।एवमेव विकुर्वाणः सर्गप्रलयकर्मणी ॥ २९ ॥

Segmented

आत्म-रूप-गुणान् एतान् विविधान् हृदय-प्रियान् एवम् एव विकुर्वाणः सर्ग-प्रलय-कर्मणी

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
रूप रूप pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
हृदय हृदय pos=n,comp=y
प्रियान् प्रिय pos=a,g=m,c=2,n=p
एवम् एवम् pos=i
एव एव pos=i
विकुर्वाणः विकृ pos=va,g=m,c=1,n=s,f=part
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
कर्मणी कर्मन् pos=n,g=n,c=2,n=d