Original

रश्मिजालमिवादित्यस्तत्कालेन नियच्छति ।एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥ २८ ॥

Segmented

रश्मि-जालम् इव आदित्यः तद्-कालेन नियच्छति एवम् एषो ऽसकृत् सर्वम् क्रीडा-अर्थम् अभिमन्यते

Analysis

Word Lemma Parse
रश्मि रश्मि pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
कालेन काल pos=n,g=m,c=3,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
एषो एतद् pos=n,g=m,c=1,n=s
ऽसकृत् असकृत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat