Original

स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः ।याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् ।यजनाध्ययने चैव यच्चान्यदपि किंचन ॥ २५ ॥

Segmented

स्वधाकार-वषट्कारौ स्वाहाकार-नमस्क्रियाः याजन-अध्यापनम् दानम् तथा एव आहुः प्रतिग्रहम् यजन-अध्ययने च एव यत् च अन्यत् अपि किंचन

Analysis

Word Lemma Parse
स्वधाकार स्वधाकार pos=n,comp=y
वषट्कारौ वषट्कार pos=n,g=m,c=2,n=d
स्वाहाकार स्वाहाकार pos=n,comp=y
नमस्क्रियाः नमस्क्रिया pos=n,g=f,c=2,n=p
याजन याजन pos=n,comp=y
अध्यापनम् अध्यापन pos=n,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
यजन यजन pos=n,comp=y
अध्ययने अध्ययन pos=n,g=n,c=1,n=d
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s