Original

अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान् ।सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च ।प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत ॥ २४ ॥

Segmented

अभिमन्यति असंबोधात् तथा एव त्रिविधान् गुणान् सत्त्वम् रजः तमः च एव धर्म-अर्थौ काम एव च प्रकृत्या आत्मानम् एव आत्मा एवम् प्रविभजति उत

Analysis

Word Lemma Parse
अभिमन्यति अभिमन् pos=v,p=3,n=s,l=lat
असंबोधात् असंबोध pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
त्रिविधान् त्रिविध pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
काम काम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
प्रविभजति प्रविभज् pos=v,p=3,n=s,l=lat
उत उत pos=i