Original

वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च ।दानं च विविधाकारं दीनान्धकृपणेष्वपि ॥ २३ ॥

Segmented

वणिज्-पन्थाम् द्विज-क्षत्रम् वैश्य-शूद्रम् तथा एव च दानम् च विविध-आकारम् दीन-अन्ध-कृपणेषु अपि

Analysis

Word Lemma Parse
वणिज् वणिज् pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=m,c=2,n=s
वैश्य वैश्य pos=n,comp=y
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
दानम् दान pos=n,g=n,c=2,n=s
pos=i
विविध विविध pos=a,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपणेषु कृपण pos=a,g=m,c=7,n=p
अपि अपि pos=i