Original

नियमान्सुविचित्रांश्च विविधानि तपांसि च ।यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥ २२ ॥

Segmented

नियमान् सु विचित्रान् च विविधानि तपांसि च यज्ञान् च विविध-आकारान् विधीन् च विविधान् तथा

Analysis

Word Lemma Parse
नियमान् नियम pos=n,g=m,c=2,n=p
सु सु pos=i
विचित्रान् विचित्र pos=a,g=m,c=2,n=p
pos=i
विविधानि विविध pos=a,g=n,c=2,n=p
तपांसि तपस् pos=n,g=n,c=2,n=p
pos=i
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
विधीन् विधि pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
तथा तथा pos=i