Original

विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ।विविधानि च जप्यानि विविधानि व्रतानि च ॥ २१ ॥

Segmented

विविक्ताः च शिला-छायाः तथा प्रस्रवणानि च विविधानि च जप्यानि विविधानि व्रतानि च

Analysis

Word Lemma Parse
विविक्ताः विविक्त pos=a,g=f,c=2,n=p
pos=i
शिला शिला pos=n,comp=y
छायाः छाया pos=n,g=f,c=2,n=p
तथा तथा pos=i
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
जप्यानि जप्य pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
व्रतानि व्रत pos=n,g=n,c=2,n=p
pos=i