Original

चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि ।उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च ॥ २० ॥

Segmented

चातुराश्रम्य-पन्थाम् आश्रयति आश्रमान् अपि उपासीनः च पाषण्डान् गुहाः शैलान् तथा एव च

Analysis

Word Lemma Parse
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
पन्थाम् पथिन् pos=n,g=,c=2,n=s
आश्रयति आश्रि pos=v,p=3,n=s,l=lat
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
अपि अपि pos=i
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
pos=i
पाषण्डान् पाषण्ड pos=n,g=m,c=2,n=p
गुहाः गुहा pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i