Original

तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥ २ ॥

Segmented

तिर्यग्योनि-सहस्रेषु कदाचिद् देवतासु अपि उपपद्यति संयोगाद् गुणैः सह गुण-क्षयतः

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
कदाचिद् कदाचिद् pos=i
देवतासु देवता pos=n,g=f,c=7,n=p
अपि अपि pos=i
उपपद्यति उपपद् pos=v,p=3,n=s,l=lat
संयोगाद् संयोग pos=n,g=m,c=5,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
सह सह pos=i
गुण गुण pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s