Original

विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया ।चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ॥ १९ ॥

Segmented

विविधानि च कृच्छ्राणि सेवते सुख-काङ्क्षया चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च

Analysis

Word Lemma Parse
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
कृच्छ्राणि कृच्छ्र pos=n,g=n,c=2,n=p
सेवते सेव् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
चान्द्रायणानि चान्द्रायण pos=n,g=n,c=2,n=p
विधिवल् विधिवत् pos=i
लिङ्गानि लिङ्ग pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i