Original

शैवालभोजनश्चैव तथाचामेन वर्तयन् ।वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः ॥ १८ ॥

Segmented

शैवाल-भोजनः च एव तथा आचामेन वर्तयन् वर्तयञ् शीर्ण-पर्णैः च प्रकीर्ण-फल-भोजनः

Analysis

Word Lemma Parse
शैवाल शैवाल pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
आचामेन आचाम pos=n,g=m,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
वर्तयञ् वर्तय् pos=v,p=3,n=p,l=lan
शीर्ण शृ pos=va,comp=y,f=part
पर्णैः पर्ण pos=n,g=n,c=3,n=p
pos=i
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
फल फल pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s