Original

वायुभक्षोऽम्बुपिण्याकगोमयादन एव च ।गोमूत्रभोजनश्चैव शाकपुष्पाद एव च ॥ १७ ॥

Segmented

वायुभक्षो अम्बु-पिण्याक-गोमय-अदनः एव च गो मूत्र-भोजनः च एव शाक-पुष्प-आदः एव च

Analysis

Word Lemma Parse
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
अम्बु अम्बु pos=n,comp=y
पिण्याक पिण्याक pos=n,comp=y
गोमय गोमय pos=n,comp=y
अदनः अदन pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
गो गो pos=i
मूत्र मूत्र pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शाक शाक pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i