Original

सप्तरात्रदशाहारो द्वादशाहार एव च ।मासोपवासी मूलाशी फलाहारस्तथैव च ॥ १६ ॥

Segmented

सप्त-रात्र-दश-आहारः द्वादश-आहारः एव च मास-उपवासी मूल-आशी फल-आहारः तथा एव च

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
रात्र रात्र pos=n,comp=y
दश दशन् pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
मास मास pos=n,comp=y
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
मूल मूल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i