Original

चतुर्थाष्टमकालश्च षष्ठकालिक एव च ।षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः ॥ १५ ॥

Segmented

चतुर्थ-अष्टम-कालः च षष्ठ-कालिकः एव च षः-रात्र-भोजनः च एव तथा एव अष्ट-अह-भोजनः

Analysis

Word Lemma Parse
चतुर्थ चतुर्थ pos=a,comp=y
अष्टम अष्टम pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
pos=i
षष्ठ षष्ठ pos=a,comp=y
कालिकः कालिक pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
षः षष् pos=n,comp=y
रात्र रात्र pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अष्ट अष्टन् pos=n,comp=y
अह अह pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s