Original

भोजनानि विचित्राणि रत्नानि विविधानि च ।एकवस्त्रान्तराशित्वमेककालिकभोजनम् ॥ १४ ॥

Segmented

भोजनानि विचित्राणि रत्नानि विविधानि च एक-वस्त्र-अन्तर-आशिन्-त्वम् एककालिक-भोजनम्

Analysis

Word Lemma Parse
भोजनानि भोजन pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
आशिन् आशिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एककालिक एककालिक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s