Original

कीटकावसनश्चैव चीरवासास्तथैव च ।वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् ॥ १३ ॥

Segmented

चीर-वासाः तथा एव च वस्त्राणि च अन्यानि बहूनि अभिमन्यति अबुद्धिमत्

Analysis

Word Lemma Parse
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
अभिमन्यति अभिमन् pos=v,p=3,n=s,l=lat
अबुद्धिमत् अबुद्धिमत् pos=a,g=m,c=1,n=s