Original

शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः ।सिंहचर्मपरीधानः पट्टवासास्तथैव च ॥ १२ ॥

Segmented

शाणी-वाल-परीधानः व्याघ्र-चर्म-परिच्छदः सिंह-चर्म-परीधानः पट्ट-वासाः तथा एव च

Analysis

Word Lemma Parse
शाणी शाणी pos=n,comp=y
वाल वाल pos=n,comp=y
परीधानः परीधान pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
परीधानः परीधान pos=n,g=m,c=1,n=s
पट्ट पट्ट pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i