Original

विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः ।मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥ ११ ॥

Segmented

विविधासु च शय्यासु फल-गृद्ध्या अन्वितः ऽफलः मुञ्ज-मेखल-नग्न-त्वम् क्षौम-कृष्ण-अजिनानि च

Analysis

Word Lemma Parse
विविधासु विविध pos=a,g=f,c=7,n=p
pos=i
शय्यासु शय्या pos=n,g=f,c=7,n=p
फल फल pos=n,comp=y
गृद्ध्या गृद्धि pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽफलः अफल pos=a,g=m,c=1,n=s
मुञ्ज मुञ्ज pos=n,comp=y
मेखल मेखल pos=n,comp=y
नग्न नग्न pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
क्षौम क्षौम pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिनानि अजिन pos=n,g=n,c=1,n=p
pos=i